SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Acharva Sh Kal a nd Shun Mahavir Jain Aradhana Kendra मादा शाचंजय वासिनस्तेऽपि । श्रुत्वा सर्वज्ञतापितं ॥ सानंदाः स्वस्वसंस्थानं । ययुस्तीर्थानुरागिणः ॥२॥ पुमरीकस्तु तत्रास्थात् । पंचकोटीनिरावृतः ॥ मुनितिः शीतकिरण । श्व सौम्यरसाश्रयः ॥६६॥ ॥२३॥ ततः परमसंवेग-पीयूषनिनृतां गिरं ॥ पुमरीको जगौ तत्र । तिनः कृतिनः कृते ॥ ॥ २ ॥ क्षेत्रानुलावतः सोऽयं । गिरिः सिडिसुखास्पदं ॥ जिगीघूणां दुर्गमिव । कषायरिपसाधकं ॥ ॥ मक्तनिबंधनं पर्व । कार्या संलेखनाधना ॥ नवति हिविधा सा त। 5. व्यन्नावविन्नेदतः ॥ २६ ॥ सर्वोन्मादमहारोग-निदानानां समंततः ॥ शोषणं सर्वधा व्यसंलेखना मता ॥ २७॥ रागषकषायाणां । मोदमात्सर्यशालिनां ॥ नन्दो यत्समाधानात् । नावसंलेखना तु सा ॥ २०॥ इत्युदीर्य पुमरीकः । समं श्रमणकोटिन्निः ॥ सर्वा नालोचयामासा-तीचारान सूक्ष्मवादरान ' ए || महावतानि चक्रेऽसौ । दृढानि पुनरेव यहि ॥ वारंवारं वह्नितापो । हेनः शुकृिते यतः ॥ ३० ॥ चतुस्त्रिंशदतिशयै-र्युक्ता मुक्तोच्चय- प्रत्नाः॥ त्रैलोक्यस्वामिनः सर्वे । नवंतु शरणं जिनाः ॥ ३१ ॥ अनंतमदयं स्यानं । प्राप्ता विधुमकांतयः ॥ पंचदशनावन्निनाः । सिक्षाले शरणं मम ॥ ३२॥ महाव्रतधराधीरा-स्त्य ॥२६६।। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy