SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २६५॥ www.kobatirth.org यः कोऽप्यन्यो । मुक्तिनाजो जवंति ते ॥ १२ ॥ जपैस्तपोनिदनैश्चान्यतीर्थे यत् फलं जवेत् ॥ ततः कोटिगुणं पुण्यं । तीर्थस्यास्य स्मृतेरपि ॥ १३ ॥ रथाश्ववसुधा कुंनि-स्वर्णरत्नमणीनिह || यो दत्ते चक्रिशक्रत्व - पदं भुंक्ते स हर्षतः || १४ || इंज्ञेत्सवादिकृत्यानि । यः करोति गिराविद ॥ स जोगान सकलान् भुंक्त्वा । मुक्तिमाप्नोति निश्चितं ॥ १५ ॥ तीश्रेष्वयं तीर्थराजो | नगेष्वेव नगोत्तमः ॥ एनं मामिव शैलें । जज मुक्तिनिबंधनं ॥ १६ ॥ प्रसिदमवसर्पिण्या -मस्यां तीर्थमिदं मुने ॥ त्वत्तो जविष्यतितरां । मत्तो विश्वस्थितिर्यथा ।। ॥ १७ ॥ न बलान्नाप्यनन्यासा - दिदियाणि नियम्य च ॥ मनो मरुद्युतं धृत्वा । पदेऽथ प्रवणं कुरु ॥ १८ ॥ ध्यानैस्त्रिनिरिहात्मानं । ध्यायन् स्फटिकनिर्मलं ॥ रुष्ध्वाश्रवपरीणामं । न किंचिदपि चिंतय ॥ ११५ ॥ निर्विकल्पो लयं प्राप्तः । स्वसंवेद्यं जजन सुखं ॥ पंचहस्वाकरोच्चार कालादित्वा शुभाशुभे ॥ २० ॥ दग्ध्वा घातीनि कर्माणि । लब्ध्वा ज्ञानं च केवजं ॥ क्षेत्रस्यास्यैव माहात्म्यादू । जावी त्वं मुक्तिवल्लन्नः ॥ २१ ॥ युग्मं ॥ अनुशास्येति नगवान् । पुंरुरीकं महामुनिं ॥ ययौ विहर्तुमन्यत्र । त्रैलोक्य हितकाम्यया ॥ २१ ॥ त्रैलोक्य ay For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ २६५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy