SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassaga Gyanmandie नंजय मादा इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थश्रीशचुंजयमाहात्म्ये जरतबाहुबलिसंग्राम- वर्णना नाम चातुः ॥ श्रीरस्तु.॥ ॥ अथ पंचमः सर्गः पारन्यते ॥ किं तहर्णचतुष्टयेन वनजं वर्गस्त्रिनिषणं । प्राद्यैकेन मही येन विहगो मध्ये ध्ये प्राणदः ॥ व्यस्ते गोत्रतुरंगचारिमखिलं प्रांते च संप्रेषणं । ये जाति विचक्षणाः वितितले. तेषामदं किंकरः ॥ १ ॥ श्रीशत्रुजयशक्रवारणलवो मुक्तामणिः सचूियः । श्रेणिः पुण्यननोमणिः शुजयशोवेणिस्त्रिलोकीगुरुः ॥ श्रीमनातिनरेंड्वंशजमणिः श्रीमान युगादिप्रभु-दें. यात्सौख्यमखंहितं कुवलयोद्बोधैकदोषामणिः ॥ २॥ वाह्यारिजयवत्तस्य । श्रुण्यांतररिपोज२. यं ॥ चक्रिणस्तीर्थसंसिद्धि-मपि वासव सांप्रतं ।। ३ ॥ इतश्च यत्नः स्वामी । युतोऽतिशय- ॥५॥ नानुनिः। सेव्यमानस्त्रिजगतां । लोकैः कोकैरिबांशुमान ॥ ४ ॥ पावयन वसुधां नव्य-कमपनि लोल्लासकृत्प्रभुः ॥ शत्रुजयं गिम्पितिं । पूर्वाचलमिवागमन ॥ ५ ॥ ॥ कल्पमपारि For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy