SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Acharya ShnXasassagar Gyanmanda S aharan Aradhana Kendra माहा० शत्रजयनः ॥ ६ ॥ मंन्यस्तं नियतमिदं । मया तु सप्तांगमप्यथो राज्यं ॥ कायोत्सर्गपरस्य । कु- तोऽस्ति मे वारणप्राप्तिः ॥ ६ ॥ ज्ञातं वा मानगजः । को नंता यदिह बंधुवर्गाणां ॥ इति ३५३॥ तन्मे ऽश्चरितं । वृथास्तु तांस्तानमस्यामि ।। ६३ ॥ पुण्यं कीर्तिर्यशो लक्ष्मीः । स्वर्गः सा म्राज्यमनतं ॥प्रयांति मानतो हंत । जवेद मुर्गतिसंगतिः ॥ ६ ॥ मानं म्लानिकरं महागुपहरं धर्मश्रियस्तस्करं । नीचेोत्रमहीरुहावुदनरं सौनाग्यशोनाकरं ॥ कीर्तिशेहणमुशरं शिवसुखोद्यानाय नंन्नास्वरं । प्रायः सत्पुरुषास्त्यजति सुकृतश्रेणीनिशानास्करं ।। ६५ ।। पू. निचारित्रन्नरान स्वबंधून । नित्यं नमस्यामि यथैव तांश्च ॥ यावहिचार्येति मुनिः स्वचिते । तातांतिके गंतुपियेष शीघ्रं ॥ ६६ ॥ तावदेव किल केवललक्ष्मीः । पूर्वतोऽपि बहुरागधरास्मिन् ॥ मानमुऊति चकार पदं सा । दर्शिताखिलजगत् समकालं ।। ६६ ॥ ॥ संप्राप्य वेषं व्रतीनां मुनीशो। देव्या वरझानविशुतत्वः॥ प्रदक्षिणीकृत्य जिनं स दक्षः। सदृशानिनां पर्षदमाससाद ॥६५॥ वलिनां बली स मुनिरेव रणे। समकालमेव किल यो ह्यजयत् ॥ जरतं च कर्मन्नरमाशु परं । निजमानमप्यमुचदेव न यः॥ ६ ॥ ॥ ३॥ For And Person Oy
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy