SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २४९ ॥ www.kobatirth.org जामासी-योगी वोद्योतयन्ननः ॥ ४८ ॥ ॥ हाहारवो महान् जज्ञे । सैन्ययोरुभयोरपि || दिवौकसोऽपि व्योमस्था | स्वानिमासादयंस्तदा ॥ ४५ ॥ धिग्मे वलं राजसिकं । धिग्मामप्यविवेकिनं ॥ धिग्मे राज्यकृते लोनं । राज्ययोर्मं त्रिलोऽपि धिक् ॥ ५० ॥ किं शोचनाfreear | यावन्नायें विशीर्यते ॥ पतित्वा मेदिनीपीठे । प्रतीठामीह तावता ॥ ५१ ॥ चिंतथित्वेति भूपाल - स्तब्पाकारौ निजौ भुजौ ॥ पादाग्रस्पृष्टनूरुर्ध्व - ढगधात्तदधो भुवि ॥ ॥ ५१ ॥ ॥ विद्युम इवोको | द्योतयन् गगनावं || पाणिभ्यां वाहुवलि - ना । पतन्द दधेऽथ चक्रनृत् ॥ ६३ ॥ अथ चक्रधरो मुष्टि - मुद्यम्यातीव निष्ठुरं ॥ त्रासयन् खेचरान बाहुबलिनं प्रत्यधावत || ६४ ॥ मुष्टिना तेन निविमं । तामितो मूर्ति नूपतिः ॥ निमीलन्नयनो-नवत् किंचित्स्मरन्निव ॥ ५५ ॥ स्वस्थः पुनर्वाहुबलि - मुष्टिना जरताधिपं ॥ पविमेव गिरेः शृंग-मतामयडुरस्यथ ॥ ५६ ॥ घातेन तेन ज्ञरतः । पपात पृथिवीतले || जिज्ञासुरिव नूराग-मात्मन्यखिल संगत || ए || दुःखिताः स्वामिडुःखेन । मुमूर्छुः ससैनिकाः ॥ श्रापदो महतां केषां । न दुःखाय जवत्यपि ॥ ५८ ॥ दुर्मदेन मयारब्धं । कि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २४२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy