SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४१ ॥ www.kobatirth.org | ना | जरतः सर्वसाक्षिकं ॥ ३७ ॥ स प्रत्यैतत्पुष्पवृष्टिं । प्रशंसालापपूर्वकं ॥ देवैः पुनरुक्तमुक्त । तद्बलांतचमत्कृतैः ॥ ३८ ॥ काकतालीयन्यायेन । जगन्नाथ जितं मया ॥ मावि पीद मुष्टियुद्ध - मंगीकुरु महाभुज ॥ ३७ ॥ इत्युक्तितो बाहुवलेः । सोत्साहो जरताधिपः ॥ भुजास्फोटं मुष्टियुद्ध-कृते प्राचैर्व्यधन सः ॥ ४० ॥ ॥ कटीवइपटीकौ तौ । पटीरौ वीरकुंजरौ ॥ नचन्न्यंचदुर्वीकौ । पादन्यासैर्विलेसतुः ॥ ४१ ॥ ननमंतौ नमतौ च । वायुमाविव ॥ नानादयंतौ । रोदसीमपि चक्रतुः ॥ ४२ ॥ पातयंतौ कूर्मराजं । प्राणसंदेहसंकटे || नृत्प्लुत्योत्प्लुत्य चरणै- स्तामयंतौ भुवं मुहुः ॥ ४३ ॥ वीरौ परिषस्वजाते । पीतौ मिथो भुजैः ॥ तत्कणं वियुजाते च । समीपस्थकुमाविव ॥ ४४ ॥ तयोः पादप्रहारेण । शंकमाना निजक्षयं ॥ श्रसहिष्णुर्भृशं धारा-ररादेव प्रसर्पतोः ॥ ४५ ॥ 1 श्रय बाहुबलिः क्रुद्धः । पाणिनादाय चक्रिणं । नचैश्विदेप रजसा । व्योनि कंडुकलीलया || ४६ || मां मेदिनीं जित्वा । जिगीषुः किमसौ दिवं ॥ इत्याकुलैः प्रेक्ष्यमाणः । स्वर्गः कौतुकात् ॥ ४७ ॥ तारापथमतिक्रम्य । जरतः पृथिवीपतिः ॥ दृश्यो मनु 31 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २४२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy