SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२३२॥ www.kobatirth.org ॥ ४० ॥ कालमेघ महाकालौ । सिंहविक्रम सुंदरौ ॥ तनयाश्च क्रिनृपते-मिथोऽधावंत संगरे ॥ ॥ ४१ ॥ तेषां च रथचीत्कारैश्वर्कपे वसुधातलं ॥ वाणप्रहारैर्वित्रेसुः । सुरा श्रपि दिवि स्थिताः ॥ ४२ ॥ तत्सिंहनादैः सिंहाया । मृगवद्दूरमंत्रसन || तनुजास्फोटसंघद्वै-रस्फुटञ्च शिलोच्चयः ॥ ४२ ॥ तदा सूर्ययशा ज्येष्टः । पुत्रः श्रीनरतेशितुः ॥ प्रलयोद्धांत पायोधि-रिव कामं जगर्ज सः || ४३ || नन्नदंश्च हसन्नुचैः । स्वपाणौ ध्वानयन् धनुः ॥ विशिखौघान् प्रविकिरन् । मूर्व्वयन सैन्यसंचयं ॥ ४४ ॥ लोमयन् वारणान् वेग - वायुनिः पर्वतानिव ॥ संहरन् जटसंघातं । धर्मरामिव मूर्तिमान् ॥ ४५ ॥ रथान् विघट्टयन् कामं । घूर्णयंस्तुरगोत्करान् ॥ रथचक्रोत्यनिर्घोषैः । कोनयन कोलिमंगलं ॥ ४६ ॥ कलेवरैश्व वीराणां । लोजयन् गृध्ररवान् ॥ स्वस्वामिनं प्रमदयन् । विक्रमात्सर्वदुःसहान् ॥ ४७ ॥ नृन्मूलयन् महानूपान् । जस्मयन पुरतः स्थितं ॥ दधावे श्रीसूर्ययशाः । प्रति वाहुवलेर्वलं ॥ ४८ ॥ - जिः कलम्पर्क ॥ तद्विधं सूर्ययशसं । संहरतं चमूचयं ॥ दृष्ट्वा बाहुबलिः क्रुछो - ऽभ्यधावत महारणे ॥ ४७ ॥ रुंरुमुंरुमयं भूमि - पीठमस्त्रमयं नमः ॥ दिक्चक्रं शोणितमयं । व्यधादेव I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥२३२॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy