SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra www.kobatirtuora Acharya Sh Ka Gyanmandi शत्रुजय माहाण ॥२३॥ प्यनेकीनूयैवं । स च सोमयशा रणे ॥ सर्वास्वैस्तैः समं वाढं । युयुधे सिंहवन्मृगैः ॥ ३० ।। बात्यावर्त वोल-श्चक्रियो वाहिनीं स तां ॥ नन्मार्गवाहिनीं चके । नरैर्जलकरौ रिव ॥३॥ ततः सूर्ययशःपुत्रः। सुरराजो महानटः ॥ दृष्ट्वा तं सोमयशसं । दधावेऽतिवतोऽतः ॥ ॥ ३२ ॥ तयोमिलितयोश्चाथ । वीरयोर्जयकांक्षियोः॥ लोकानां प्रलयोनेद-शंकानून्मनसि कणात् ॥ ३३ ॥ तन्नीत्येवाप सूरोऽस्तं । वध(रिकरानपि ।। पुनस्तदालोककृते । कौतुकीबोदियाय सः ॥ ३४ ॥ शब्दबंधुवीरबंधू । महाबाहुसबाहुकौ ॥ धूपघटधूमकेतू । जयवीरमदाजयौ ।। ३५ ॥ वालुकोऽपि त्रिलोकश्च । कामनाजोऽय चंकः ॥ चक्रिवाहुबलेवीरा । मि. थो युयुधिरे रणे ॥ ३६ ॥ पराजयं जयं चापि । सैन्ययोः सुन्नटा रणे ॥ अन्येऽपोत्यमथ प्रापुः । स्वस्वस्वामिनिरीक्षिताः ॥ १७ ॥ तयोमिलितयो रौ-सैन्ययोरुनयोरपि ॥ एवमासीणस्तत्र । वाद हादशवार्षिकः॥३०॥ प्रातः पुनरुपागत्य । सैनिका रणतूर्यतः ॥ पुढौकिरे महाक्रोधात् । सर्वशस्त्राजिवर्षिणः ॥ ३५ ॥ कालसेनवैरिसेन-सुतौ श्रीजरतस्य च ॥ महायशःसिंहसनौ । पुत्रौ वाहुबलेरपि ॥२३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy