SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शकुंजय ॥ २२७ ॥ www.kobatirth.org || २ || पुरोधाः काकिणीरत्न- पयसा चक्रिवाहिनी || वैरिशस्त्रार्त्तिविगमा-छिदघे नूतनामिव || ३ || इंदोराप्त दिव्य विद्या - योगाचंश्यशा श्रपि ॥ श्रीबाहुबलिनः सेनां । हृतशब्यां पुनर्व्यधात् ॥ ए४ ॥ इतश्व मातरापेतुः । स्वकेतूलिखितांबराः ॥ अंतर्मत्सरिणो वीराः । सर्वास्त्रैश्च डुढौकिरे ॥ ५ ॥ ततो वाहुवलेः पादौ । नत्वा विद्याधराम्रणीः ॥ तदादेशमपि प्राप्य । शैलसंकाशसचि राः || ६ || रत्नारिर्नारलकायो-गदां पालौ च चालयन् ॥ वात्यावर्त्त इवोतो। नदन् Paran || || युग्मं । गदापाणिं यममिव । तालडुममिवोन्नतं ॥ ज्वलज्ज्वलनपिं गाह - मुद्यइविनिज्ञाननं ॥ ए८ ॥ शाखिशाखासमौ बाहू । बिचारी कपिलांगकं || शिलातलसमोरस्कं । वृतं विद्याधरैः परैः ॥ एए ॥ दारुणं दारुणेभ्योऽपि । जीपज्योऽपि जीव || बलियो बलिनं तं च । वीक्ष्याकंपत सैनिकाः || ४०० ||पर्क ॥ कर्करानि - व मातंगान् । शलजानिव वाजिनः || नीमानिव रथान् पत्तीन् । क्षुश्कीटानिवाजितः ||१|| स जघान गदाघातैः । प्रलयांत वह्निवत् ॥ चक्रिसैन्यस्य दुःप्रेक्ष्योऽनवद्यादव्दमुन्नदन ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २२३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy