SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २२६ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 1 ॥ ७१ ॥ श्रेयः पलायनमितो । विमृश्येति स खेचरः ॥ नश्यतिग्रीवं । पश्यंश्चक्रं मुहुमुहुः || २ || सुमेरौ कंदरायां च । सागरे रुचकेष्वपि ॥ द्वीपांतरेऽपि पाताले । यत्र यत्र प्रयात्यसौ ॥ ७३ ॥ तत्र तत्रापि चक्रं तत् । पूर्वोपार्जितकर्मवत् ॥ वीक्ष्य विद्याधरो वज्रपंजरं निर्ममे दृढं ॥ ७४ ॥ ॥ चक्राधिष्टातृयतास्तं । निरीक्ष्या तथा स्थितं ॥ इतित्वचुः कथं रंक । त्वयारव्वं हि चक्रिणि ॥ ७५ ॥ तस्मिन् रुष्टे हि कस्त्राता । रे जवंत सुष्वपि ॥ तत्कथं पंजरमिदं । पीव धृतवानसि || १६ || इत्युक्तोऽनिलवेगोऽय | षण्मासां स्वपंजरात | वनूव प्रकटश्वक मलुनानस्य मस्तकं ॥ ७७ ॥ व्यावर्त्य चक्रं चक्रेश पाली पुनरुपागमत् । सैनिकैश्व जयजया-रावश्चक्रे मुहुर्मुहुः ॥ 30 ॥ सिंहरथसिंहकर्णौ । निरीया तथा स्थितौ ॥ मेघनादसिंहनादौ । चक्रिपुत्त्रावधावतां ॥ ७५ ॥ चत्वारोऽपि महावीरा । युध्यमानाः परस्परं ॥ चतुर्दिक्प्रलयारंज-भ्रांतिं चक्रुर्दिवौकसां ॥ ८० ॥ ते वीरास्त्रिजगत्कोa - कराः सर्वे महौजसः ॥ वज्राणीव महावजै-मिश्रः संघट्टमासदन् ॥ ५१ ॥ तेषां च समरोत्कर्षा - त्रस्ताव इव भास्करः ॥ अस्ताचलं कसात्प्राप । सैन्धे चापि निजालयं ॥ For Private And Personal Use Only माहा० ।। २२६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy