SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा । शत्रुजय हुवलिनो । जग रतिहर्षिताः ॥ ३५ ॥ कोपताम्रकरालाहः । साक्षात्कालानलोपमः॥ खज- IA रत्नमथादाय । सुषेणोऽधावत कणात् ॥ ४० ॥ संहर्ना किमसौ विश्व-मुत छेना च पर्वतान् ॥२२३॥ ॥ दारयिष्यत्यय दमां वा । तर्कितः स नरैरिति ॥ १ ॥ अथ सिंहरथो वायु-वेगिन्निस्तुर गै रथं ॥ अंतरा विदधे दृष्ट्वा । तं सुषेणं तथास्थितं ॥ ४ ॥ कल्लोल श्व पाथोधे-स्तटशैर लेन संचरन ॥ सुषेणः खलितस्तेन । तथैवास्थान्महाभुजः ॥ ३ ॥ युइसाही तदा जावा न् । ययावस्ताचलं प्रति ॥ स्वस्त इव । वीराणां बहुपातितिः ॥४४॥ राजाझया ततः सैन्ये । व्यावृत्ते ते उन्ने अपि ॥ पूर्वापरपयोराशि-वेले श्व चलाचले ॥ ॥ शर्वरी तामतिक्रम्य । कपंचिणसाक्षिणः ॥ वीराः प्रत्यूषमासाद्य । ननुतुर्व्यक्त विक्रमाः ॥४६॥ पुनः स्वसन्नाहधराः । स्वस्वशास्त्रपवित्रिताः॥ सनस्वस्वनागाश्च-रथानारुरुहुर्जटाः ॥७॥ चलंतस्तूर्यनिःस्वान-प्रतिध्वानपदानुगाः ॥ वीराः संग्रामारास्ते । सैन्ययो रणमापतन ॥४॥ प्रसिदः केतुतित्विा । व्यादर्य च कुलादिकं ॥ प्रायंतो मियो वीरा । ववृषु. बाणधोरणीः॥ ४ ॥ नाजीगणंस्तीक्ष्णमुखानपि बाणान् महानटाः ॥ स्वस्वामिनां प्र ॥२३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy