SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra धुंजय ॥२२२॥ www.kobatirth.org सैन्यमांद्यतः ॥ उदस्त्रो वाजिरनेना-गमत् प्रलयवह्निवत् || २० || सुषेणेऽस्मिन् सुखेनैव । वटसंचयं ॥ उन्मूलयति कोऽप्यस्थात् । तत्पुरः सुजटो न हि ॥ २७ ॥ इतो बाहुबलेः पादौ । नत्वा विद्याधराम्रणीः ॥ दधावेऽनिल वेगेना- निलवेगो महानटः ॥ ३० ॥ सुषेण त्वं तु सेनानी । पत्निर्वाहुबलेरहं ॥ पश्य मनुजशमीर्य - मित्युवाच स चोच्चकैः ॥ ३१ ॥ मध्यमानार्णवध्वानः । सुषेणस्तस्य दर्शनात् ॥ ध्वानयन रोदसीं कामं । जगर्ज बहुविक्रमः ||३२|| श्रन्योऽन्यसमवीर्यत्वा तावुनौ हर्षशालिनौ ॥ रोमांचकंचुकैर्वर्म-पाटयामासतुस्तदा ||३३|| शरारि विकुर्वाणो । सर्पासर्पि नरेश्वत् ॥ तौ जातौ जगन्माथ - शंकायै स्वर्गिणामपि ॥ || ३४ ॥ खगानिव विमानानि । पश्यतां त्रिदिवौकसां । वाणश्येनपरिष्वंगा-त्रासयामासतुस्त्विमौ ॥ ३५ ॥ गजाविवोन्नदंतौ ता-वन्योऽन्यवध कांहियौ ॥ दुःप्रेक्ष्यौ सैन्ययोर्जातौ । कोपारुविलोचनौ || ३६ || पर्वतः पर्वतेनैव । प्रलये चलताचलः ॥ श्रास्फाल्यास्फाल्य सेनानी | पुनस्तेन न्यवर्त्तत ॥ ३७ ॥ निष्ठुरं धनवद्दीर्या - उल्लास छिपुलध्वनिः ॥ सिंहनादं चका- विद्यावर शिरोमणिः ॥ ३८ ॥ तेनाथ सिंहनादेन । प्रतिशब्दा श्वानितः ॥ सैनिका वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २२२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy