SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२२॥ www.kobatirth.org स्नैरणमापतत् ॥ ६ ॥ कपिलाश्वो महाकालो । वीरो वैरिविमर्दनः ॥ जजन रथं धूककेतुमाययौ समरोत्सुकः ॥ ७ ॥ वीरसिंहों वाजिकेतुः । कृष्णाश्वो रथवान् रणे । पंचाप्यकोहिजैता । समरे समुपागमत् ॥ ८ ॥ वीरमानी वीरसेनो । हरिदश्वो महाबलः ॥ हंसकेतुर्गदापाणिः । समरायोत्सुकोऽजनि ॥ ८ ॥ इत्यादिच क्रियाः पुत्रा । नूपाश्च बलशालिनः ॥ विचित्रवाहनासीनाः । सर्वेऽप्याजग्मुराजये || || सुषेणः पृतनानाथ । गर्जन् रजनि :स्वनैः॥ जटकोटीवृतः सैन्य- पुरोऽस्यात्प्रौढविक्रमः ॥ १० ॥ अन्ये भूपाः कुमाराश्च । पूर्णा निस्तथा || गजाश्वरथमुख्यानि । वाहनान्यज्ञजन नृशं ॥ १२ ॥ केचित्रटा रसनटा । अतः प्रथमं रणे ॥ निपत्य वेत्रिभिः स्वाम्या - दिष्टै रुरुधिरे रयात् ॥ १३ ॥ चलतोः सैन्ययोः पाद-पाताघातात् स्त्रिराप्यसैौ ॥ चकंपे नागनाथस्य । नमयंती फलावलीं ॥ १४ ॥ सैन्ययोर्वीरधुर्याणां । बलातिशयरंजिताः ॥ धूनयंतः शिरांतीव । महाशैलाअकंपिरे ॥ २५ ॥ प्रलयारंज संभ्रांत - पयोधी इव नादिनौ । बघेल बलसंजारौ । तौ मिथोऽमिलतामथ ||१६|| इयोर्निःस्वान निर्घोषै- निध्वानपोषितैः ॥ त्रैलोक्यं चुक्षुने कामं । चलाचलतया मिलत् For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० || 990 ||
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy