SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥? सही ॥ ए६ ॥ सिंहध्वजं सुषेणोऽय । स्पंदनं पवनंजयं ॥ आरुरोहानुजश्चास्य । गरुमाख्यं जयी माहा रथं ॥ ए७ ॥ ख कालानलं पाणौ । जग्राह पृतनापतिः ।। स एवाग्निमुखं कुंतं । विद्युद्योतसोदरं ॥ ए ॥ ते सपादकोटिरपि । कुमाराः स्फारविक्रमाः॥ सकीनूयाजये जग्मुः। द्योतसोट प्रत्यक्षावधर्मिणः ॥ एए ॥ तज्ज्येष्टः श्रीसूर्ययशा-स्त्रैलोक्यविजयक्षमः ॥ विव्यायुधैर्ध) रोऽयं । वैरिणामन्नवणे ॥ ३० ॥ ___सूर्यहास स सोरेयं । खज्ञई धनुर्दधत् ॥ सन्नाई सुरसम्मोहं । नजन् सूर्ययशा बन्नौ ॥१॥ सूर्यध्वजः सूर्ययशा । हरिदश्वो महाभुजः॥ वैनतेयरथारूढः । समराजिरमासरत ॐ॥॥ निर्जरैरप्यजेयोऽनू-दाजी देवयशा वली ।। श्वेताश्वरथमारूढः । सिंहकेतुर्नुपांगजः॥ ॥ ३ ॥ तत्कनीयान वीरयशा । वैनतेयपता किना ॥ धारयन् विकटं वर्म । धनुष्मान रणमापतत् ॥ ४ ॥ सुयशाश्वक्रितनयः । कपिकेतुर्महाबलः ॥ रथ पुर्जयमारूढः । कंपयन व ॥१५|| सुधामयात् ॥ ४॥ मेघनादः स्वनादेन । नादयन्नपि रोदसीं ॥ मत्स्यकेतुर्महावाहु-र्धनुष्मान रणमाययौ ॥ ५ ॥ कालमेघो मेघ श्च । बाणधाराः किरन बहु ॥ गजकेतू रथारूढः । सर्वा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy