SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शधुंजय सिंहनादैश्चा-नवनादमयं जगत् ॥ ३॥ सन्नह्यतां वीरधूर्याः । सनद्यतां तुरंगमान ॥ प्रगु- ते माहा पणीक्रियतां शस्त्र-संचयश्च स्थादिकं ॥ ६ ॥ अधुना समरारंनो । नवितेति मुहुर्मुहुः ॥ व-श ॥१६॥ देतो राजषुरुषाः । सैन्ययोमुरुच्चकैः ॥ ६५ ॥ युग्म॥ वीराः संग्रामशूरास्ते । दधुनूंपनियो गतः॥ रसोजसझेमितांगे-स्वमातानपि कंकटान ॥६६॥ हेप्रमाणान् हयान कामं । केचिसब समनाहयन ॥ जयाय देश तेषां स्या-दित्यप्यची व्यधुर्मुदा ॥६॥ रणतूर्यमहाराव। चंचलान वाजिनः परे ॥ आश्वास्य मधुरैर्वाक्यैः । सन्नाहं पर्यधारयन् ॥ ६ ॥ अवधन पा बयोनली-निशिताश्च घ्याग्रयोः ॥ सन्नादेन सपक्षाणां । ताक्ष्याणां चंचुसंनिन्नाः ॥ ६ ॥ सिंहास्या वैनतेयास्या । गजास्या अपि केचन् । बह्वास्या अन्नवनश्वा । ग्र यं ॥ ७० ॥ ससन्नाहा विनातिस्म । नदंतः करिणो घन ॥ अधित्यकारूढवृक्षाः । पर्वता व जंगमाः॥ १॥ मुभरान् परशन कुंता-नर्पयन करिणां करे ॥ लोहानां वलयैदैतान । ॥१६॥ वीरास्तेषामवेष्टयन् ।। ७२ ॥ अयोजयन् दयान कामं । त्रसंतो दंनिस्वनैः ॥ आकृष्य वल्गासंचारै-रषु ःप्रयत्नतः ॥ ३ ॥ योशरोऽय रथान् क्रोधा-धारा धन्वधरा रयात् ।। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy