SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११५ ॥ www.kobatirth.org श्रानर्चुर्विविधैः पुष्पै-रेते कात्रं हि दैवतं ॥ ५१ ॥ श्रस्याग्रैर्नादयामासुर्नूपा नृत्तपुरस्सरं ॥ तेऽय मंगलतूर्याएया-रंजानिव जयश्रियां ॥ ५२ ॥ तेषां पुरोऽकतै रत्नै - रलिखन्नष्टमंगलीं ॥ श्रियः कृष्टुमष्ट दिग्य-स्तेषां च प्रतिनूः खलु ॥ ५३ ॥ सैन्ययोरपि वोराणां । प्रातर्यु-शनिsifari || त्रियामा शतयामेव । दुध्या साजवत्तदा ॥ ५४ ॥ कदा प्रत्यूषकालः स्यादित्युत्थाय पुनः पुनः ॥ अपश्यन् शीतमहसं । तेऽस्ताचलपदानुगं ॥ एए ॥ ज्ञात्वा मनांसि वीराणां । कांही सत्वरं । दृष्टयोस्तदनुयायिन्यो- निंश जीतेव नाययौ ॥ ५६ ॥ अश्रारुरोह चंमांशु - रुदयाचलभूमिकां || आर्थयोर्युद्धसंरंजं । दिदृक्षुरिव सत्वरं ॥ ५७ ॥ दशानामथ लक्षाणां । निःस्वनानां स्वनैर्दृहैः ॥ निःस्वना इव निश्चेष्टा । इवाभूवन् दिशां गजाः ॥ ५८ ॥ अष्टादशापि लक्षाच । नदद्नयो जयं ॥ विदधुर्विधुमातंग - रविवाजिषु नारताः ॥ एए ॥ सैन्ये श्रोत्नरतेशस्य । लकाः षोमश सर्वतः ॥ नदेति रणतूर्याणि । वैरिप्राणहराएयः ॥ ६१ ॥ कोलाहलैः कालानां । कोलरामपि सोऽक्वत् || मेरीलामपि नांकार - र्व्यदीर्यत भुवस्तलं ॥ ६२ ॥ निःश्वानप्रति निर्घोषे - स्तारामंमलमन्त्रसत् ॥ वीराणां For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ १५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy