SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ganande माहान शधुंजय तदंशा श्व चान्येऽपि । गजाश्वरप्रवेसरान् ॥ ससन्नाहाः शस्त्रनृत-स्तदैवारुरुहुः कणात् । ॥ उए ॥ संपूर्णसोमप्रतिमं । कल्याणकलशावृतं ॥ अघिष्टित नागसुरैः। सहस्रेण जया||श्० ॥ जिधं ॥ ७० ॥ उत्ररत्नं परत्र-त्रासकृत्तस्य चक्रिणः ॥ विकासं शिरसि प्राप । शेषादेरिव सन्मणिः॥१॥ ममं ॥ सहेलालिमहेलानि-धाज्यमानोऽय चामरैः॥ नुनोद गजरत्नं स । पादांगुष्टेकचालनात् ॥ ७ ॥ स निःस्वानप्रतिध्वान-बधिरा रचयन दिशः ॥ ब्रह्मांक * मुखरीकुर्वन् । नजानांकारवर्तितः ।। ६३ ।। मांगल्यतूर्यनिर्घोषैः । पुष्णन वारणवृहितान ।। किरणैरिव मानमो-चालीसन्धर्महीपतिः ॥ ॥ ॥ माझमंगलमिव । दीप्यमानं समंततः ॥ चक्ररत्नं सैन्यपुरो । वनूवारसहस्रनृत् ॥ ५ ॥ दिग्नागा दृढदंताया। नवंत्वपि कुलाचलाः । नो नो नजादीनपरा-नपि शेष सुयष्टिवत् ॥ ६॥ दूराहूरं दिशो यांतु। विपुले विपुला नव ॥ त्वमाकाशावकाशं हि । देहि संप्रति सत्वरं ॥ ७॥ अद्य श्रीजरता- धीशः । सैन्यसंजारनारतः ॥ निःस्वानईदुनिध्वान-रेष वो दलयिष्यति ॥10॥ इत्यादिअन बंदिविरुदान । श्रुण्वन जरतनूपतिः ॥ चचाल रणचित्कार-वाचालीकृतदिङ्मुखः ॥ नए 100 For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy