SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥२० ॥ वाससी शुची ॥ श्रीयुगादिजिनाधीश-मर्चयत् कुसुमैर्वरैः ॥ ६॥ ननाम पौषधौकास्या- न । मुनीन वांवितसिहये ॥ तमलानाशीरासी-नस्यातोऽधिकसिहिदा ॥ ६ ॥ ततः सुवेषः सानंदः । पौरुकविनूषणः ॥ चक्री स्वपुरपर्यंत । स्कंधावारं न्यवीविशत् ॥ ॥ अयस्कांतसमाकृष्टा । अयोनावा श्व स्फुटं ॥ देशमामाधिपाः सर्वे । नानादादुपाययुः ॥ ॥१॥ पर्वता व तत्रैयु-जैगमाः करिणो हयाः॥ तत्र मानवपायोधौ । कल्लोला श्व तेऽनवन् ॥ ७ ॥ तस्मिन भुवननायेऽथ । प्रवाहा श्च नूनृतां ॥ आजग्मुः सैन्यनिचयाः । - सर्वे तस्याधिकारिणः ॥ ३३ ॥ पतिपुत्रवतीनिः स-कुलकन्यान्निरादरात् ॥ अखंभैरहते - राजा । कृतमंगलवाईनः ॥ ७॥ || स्तूयमानो वैदिदैः । सेव्यमानः सुरैर्नृपः ॥ गीयमानः पु. रंध्रीति-वर्वीक्ष्यमाणो महाजनैः ॥ ५ ॥ गजरनं महातुंगं । धवलं तद्यशःप्तमं ॥ पक्षध्यकरद्दानं । कस्तूरीपत्रवलिक ॥ ७॥ पर्वतांनोधिनिम्नानां । लीलयोल्लंघनकम ॥ स य- दाणां सहस्रेण । सर्वतोऽधिष्टितं सदा ॥ ७७ ॥ नाना सुरगिरि पूर्व-गिरि जास्करवत्तदा ॥ आरुरोह दिनारंन्ने । यात्रारंजकृते कृती ॥ 3 an कुलकं ॥ ॥२०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy