SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ए८ ॥ 200 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ते ॥ ७१ ॥ षट्खं विजये तस्य । पुरः स्थातुं क ईश्वरः ॥ सुरासुरनराः सर्वे । सेवां कुर्वति यस्य हि ॥ ७२ ॥ तस्याश्वरथनागानां । कः प्रत्यूहं करोतु जोः ॥ शास्ता येषां हि भरतस्त्रैलोक्यविजयक्षमः ॥ ७३ ॥ अधिपो जस्तो येषा - मन्येषामपि नूतले || सूर्योऽजानामिव म्लानि - स्तेषां हानिः कुतोऽस्ति किं ॥ ७४ ॥ यः सेव्यते यदल - भूपैर्विद्याधरैः सुरैः ॥ न मायति तथाप्येवं । स स्वबांधववर्जितः ॥ ७५ ॥ भ्रमता सर्वराष्ट्रेषु । क्वचिद्वंधुरदर्शि ज ॥ तेन तानेव सोत्कंठं । स्पृहयत्येष बांधवान् ॥ ७६ ॥ श्रनागतान् दिग्जयेऽपि । तथा छादशवार्षिके || राज्यानिके संवृत्ते । स स्वबंधून समीहते ॥ ७७ ॥ विकल्पं ते तु संचिंत्य । स्वयं किमपि चेतसि ॥ जगृहुस्तातपादांते । व्रतं निःसंगताकृते ॥ ७८ ॥ निरीहा निःस्पृहाते तु । स्वदेहेऽपि यथासुखं ॥ वर्त्ततां त्वयि सोत्कंठः । प्राहिणोन्नरतस्तु मां ॥ ७५ ॥ - देहि देहि तस्य त्वं । स्वसंगमभवं सुखं ॥ सुखदुःखप्रतीकारं । तशज्यं बंधुना विना ॥८०॥ स्वांधवः कुलीनानां । ज्यायान् पूज्यो हि तातवत् ॥ नमतस्तव तं नाम । मान सिद्धिर्विशेषतः ॥ १ ॥ कुर्वतस्तस्य सेवां ते । लका नैव भविष्यति ॥ सुरा अपि नमस्यति । यस्य For Private And Personal Use Only मादा० || NG ||
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy