SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Sharan Aradhane kende Acharya Sha Kalassagarson Gyanmandie माहा० दाजय हुब्धस्तदर्शनात्पूर्व-मपूर्वक्षात्रतेजसं ॥ संवृत्याकारमनमत् । सुवेगस्तं महीपति ॥ ३१॥ K स्वशेखरीकृतकर-स्तन्मुखे दत्तलोचनः ॥ संझयाथ तद्दिष्टे । विष्टरे निषसाद सः॥६॥ ॥१ ॥ ___अथैनं वसुधानाथो । गिरा गांज़ीर्यगर्भया । प्रतिध्वानैः सन्नान्नित्ती-मुंखरा रचयन् र जगौ ॥६३॥ क्वचिदार्यस्य कुशलं । पूज्यस्य मम तातवत् ॥ अयोध्याकुलपुः क्वचि-दस्ति स्वस्तिपरांतरा ॥ ६॥ क्वचित् प्रजा कुशलिनी । तातेन चिरलालिता॥ पखंगविजये जातो-ऽप्यायः क्वचिदखं मितः ॥ ६५ ॥ चतुरशीतिलक्षाणां । रथवारणवाजिनां ॥ तत्तद्दिग्विजयो जातः । क्वचिद्वाधाविवर्जितः ॥ ६६ ॥ नूपतीनामशेषाणा-मप्यस्ति निरपायता॥ प्रत्यूहः कश्चिदन्यस्या-प्यस्य तिष्टति न हितौ ॥६॥ इत्युक्त्वा विरते नूपे । सुवेगः प्रशिपत्य तं ॥ जगाद तजिरा क्षुब्ध । इव किंचिहिमश्य सः॥६॥अन्येषामपि यस्य स्यातू । प्रसादात्कुशलं गृहे ॥ त्वज्ज्येष्टस्य च तस्यापि । प्रचैव कुशलेऽत्र का ॥६५॥ त्वज्ज्ये- टोऽधिपतिर्यस्या । विनीतायाः कयं नवेत् ॥ तस्याः प्रत्यूहलेशोऽपि । जिनोक्ताविव संशयः॥ ॥ ७॥ यदरातींश्चक्ररत्नं । निनत्ति स्वयमेव दि.॥ तस्य प्रजासु झालं । सर्वदेव विनाव्य ए। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy