SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजयमपि दीयते ॥ २३ ॥ करनिर्जरसंपृक्ता-नर्कस्पृड्मारुतैर्नृपः॥ मात्सचेतनश्चिते। चतुरो Vथ व्यचिंतयत् ।। ३५ ॥ अहो प्रागुप्तपापशेः । पल्लवोऽयमनून्मम ॥ पुष्पं फलं पुनर्नावि। उर्योंनिनरकादिषु ॥ २५ ॥ सहसारयते पापं । तन्मदांधैर्नराधमैः ॥ कंदभिरपि न स्वात्मा । शक्यो मोचयितुं यतः ॥ २६ ॥ इत्यमात्मकृतानर्थ-विकत्यनपरो नृपः॥ तत्क्षयाय शुजध्यानी। तीर्यमुहिश्य सोऽचलत् ॥ २७ ॥ आत्मवत्सर्वसत्वान् स । पश्यन अविवर्जितः ॥ यत्र तत्रापि बभ्राम । पुण्यप्राप्तिकृतोद्यमः॥॥ __इतश्च शासनसुरी । तस्यांबा पुरतः स्थिता ॥ सादाता प्रसन्नास्या । पुरांगीकृतवाक् स्थिता ॥ श्ए ॥ जगाद वत्स गछ त्वं । श्रीशत्रुजयपर्वतं ॥ तत्र हत्यादिपापानि । यास्यति विलयं तव ।। ३०॥ त्वत्पूर्वपुंसां सन्नक्ति-रंजिता पुरा तव ॥ सुनाषितमवोचं त दधुना तीर्थमप्यदः ॥ ३१ ॥ मुग्धः किं तीर्थलकेषु । संसारी बंभ्रमत्यहो ॥ एक शत्रुजयं - चैक-वेलं किं न स्मरत्यसौ ॥ ३२ ॥ यदा शत्रुजयः साधु-पूजितो वा स्मृतः स्तुतः ॥ श्रुतो वा दृपयं प्राप्तः । तदा कर्मक्षयोजयेत् ॥ ३३॥ पाप्मनां शल्यरूपोऽयं । धर्मिणां For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy