SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १५ ॥ www.kobatirth.org Sध्यतामति ॥ १२ ॥ प्रत्यूषे चिंतयित्वेति । किंचिद्दिग्मुखमप्यसौ ॥ प्रतस्थे स्वस्थचित्तत्वा- न मनागपि दुःखितः ॥ १३ ॥ भ्रमन्नेवं भुवो जागे । विध्यातक्रोधपावकः ॥ समचित्तः स सत्वेषु । गिरिं कोल्लाक माप्तवान् ॥ १४ ॥ इतश्च पश्चिमे यामे । यामिन्या जातमत्सरः ॥ पूर्ववै तदा यक्षः । प्रत्यक्षस्तत्पुरोऽभवत् ॥ १५ ॥ कराल हग्गदापाणी-रक्तास्यो मन वं ॥ सोऽवदत्तं प्रति क्रोधो को इततरं वचः ॥ १६ ॥ स्मराधेन त्वया हत्वा । यन्मां कामिनी हृता ॥ स्मरसि प्रियसे तेना-धुना त्वं दैवतं स्मर ॥ १७ ॥ सदाधेन विधीयते । पापान्यापातसौख्यतः ॥ समये दारुलानि स्यु-स्तानीति समरं कुरु ॥ १० ॥ इ-त्युक्ते मौनमाधाय । स्थिते नरपतौ सति ॥ तमुत्पाट्य महायकों-तरिकं कणतो ययौ ॥१५॥ ततः पर्वतमध्यस्थ- गुहायां स च गुह्यकः ॥ प्रक्षिप्य विविधैर्बंध - बंबंध नृपतिं क्रुधा ॥ २० ॥ ताड्यमानः सप्रिघातैः । पिव्यमानश्च पेटया || पूर्वनिर्मितपापानां । प्रायश्चित्तमिवामृशत् ॥ ॥ २१ ॥ पर्वताग्रे समुदेऽपि । कंट किडुवनेऽवटे || देष देषं गुहाक्षिप्तं । तं मुक्त्वा स तिरोदधे ॥ २२ ॥ रक्षितः प्राक्तनैरेव । कर्मनिर्दत्तशर्मनिः ॥ सोऽन्यथा तस्य निर्घात - स्त्रैलोक्य For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादाण ॥ १२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy