SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय माहा ॥१५॥ सिंधुनिष्कुटं ॥ साधयेति महीना । प्रैष्ययो सैन्यनायकः ॥ १॥ सुषेणोऽप्याईसैन्येन । चर्मरत्नेन तां नदीं ॥ ननीय वर्वरान निल्लान् । सिंहलान् टंकणानपि ॥ ७२ ॥ जवनांश्च कालमुखान् । म्लेवानपि च जोनकान॥ अपरानपि तत्रस्थान । लीलयैव जिगाय सः ॥७३॥ रत्नोत्करांस्तुरंगांश्च । रथान् करटिनस्तथा॥आगत्य चक्रिणे सैन्य-पतिय॑श्राणयत्पुरः ॥ ॥ कान्यहानि ततः स्त्रित्वा-वदत्सेनापति नृपः ॥ नाटय तमिस्रायाः। कपाटधितयामिति ।। ७५ ॥ तदाशयावृतः सैन्यैः । प्रययौ तत्र सीमनि ॥ कृत्वा तपः सुखस्नातो। दधानः शुनवाससी ॥ ६ ॥ सौवर्ण धूपदहनं । करे विवहां गतः ॥ तस्या दर्शनमात्रेण। सुषेणः प्रणनाम च ॥ १७ ॥ अष्टालिकामहस्तत्र । तंडुलैश्चाष्टमंगली ॥ कृत्वा सेनापतिर्दमरत्नमादित पाणिना ॥ ७० ॥ प्राजिघांसुरपसृत्य | सप्ताष्टानि पदानि सः। जवेन दंगरत्नेन। त्रिःकपाटावतामयत् ॥ ७॥ ततो विघटमानौ तौ। कपाटौ दमतामनात् ॥ त्रटवटिति कुर्वाणौ । चक्रंदतुरिवोच्चकैः ॥ ७० ॥ आगत्य सैन्यपतिना। विज्ञतो जरतेश्वरः॥ गजरत्नं समारूढ-स्तमिस्रामन्युपागमत् ।। ८१ ॥ घातानिध्यांतनताद्या । उपसर्गा नवंति न॥ येन For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy