SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagasan Gyantander शबुजय विष्टरं ॥ अज्ञासीञ्चक्रिसमित-मवधिज्ञानतः सुरः ॥ ६ ॥ अमान्यगात्म नरत-मब्रवीञ्चां- मादा० - बरस्थितः ।। जय स्वामिन किंकरस्ते । साधि मां पूर्वनक्तवत् ॥ ६१ ॥ इत्युदीर्य मणीने। ॥१५॥ रत्नालंकरणानि च ॥ नशसनानि नज्ञणि । देवदृष्याणि नक्तितः ॥ ६ ॥ राझे विश्राण यामाम । सोऽगृहीच तदर्पितं ॥ आश्वास्यैनं च तहान-स्तत्रैवास्थापयधिभुः ॥६३॥ युम्म। चकाराष्ट्रमन्नतांते । पारणं पृथिवीपतिः॥ व्यधाच्च वैताध्यगिरि-देवस्याष्टाहिकोत्सवं ॥६॥ गुहां तभिस्रां चक्रानु-पदं प्राप्य महीपतिः ॥ न्यवेशयञ्च कटकं । तपांते मनोरमे ॥६॥ - कृत्वा मनसि नपालः । कृतमालं तपोऽकरोत् ॥ चकंपे चासनं तस्या-झासीचनमुपागतं ॥ ॥६६ ॥ तमचितुं रत्नचयै-राजगाम ननाम च ॥ स्वामिस्तमिस्राक्षरेऽस्मिन् । शरपाल वास्मि ते ॥ ६ ॥ इति ब्रुवन् मदीन -दिव्याजरणसंचयं । स्त्रीरत्नयोग्यं तिलक-चतुदशमनुत्तरं ॥ ६॥ तद्योग्यानि च माल्यानि | दिव्यानि वसनानि च ॥ सोऽदाशझे धारि. ॥१५॥ मैं तानि । प्राक् तदर्थमिवाददत् ॥ ६ए । विधायकं ॥ सप्रसादं महीशेन । नियुक्तः स । ययौ सुरः॥ चक्री नरें. सहितः । पारणं च विनिर्ममे ॥७०॥ सिंधुसागरवैताढ्य-सीमानं For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy