SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा दात्रुजय ॥ ॥ प्रिनिर्विोषक ॥ Ya_ तीर्घनूतपुराराम-नगदेशादिनूमिषु ॥ शत्रुजयसमं तीर्थ । नास्ति त्रैलोक्यपावनं ॥ ॥१५॥ ॥५॥ अन्यतीर्थेषु यद्यात्रा-शतैः पुल्यं भवेन्नृणां ॥ तदेकयात्रया पुण्यं । शत्रुजयमहागि रौ ॥ ३० ॥ तस्यांतर्दक्षिणे देशे । नदी शत्रुजयानिधा ॥ सत्पन्नावा जलापूर्णा-स्त्यर्हचैत्यातिमंमिता ॥ ३१ ॥ शत्रुजया पवित्रेयं । विशेषानीर्थसंगता ॥ गगासिंधुनदी दिव्य-जलाधिकफलप्रदा ॥ ३२ ॥ या स्नानिनां जलस्पर्शा-सर्वपापं व्यपोहति ॥ वेणीवत्पुण्यतीर्थस्य । क वोत्करराजिता ॥ ३३ ॥ या पर्ववाहिनी मंगे-वापूर्वसुकृतंकनः॥ नानाहृदप्रनावादया। वचित्रकरा नदी॥ ३४ ॥ शत्रजया जाह्नवी च। परीकिण्यय प्रनो। पापंकषा तीर्थनमि-हंसीति कश्रितास्ति या ॥ ३५ ॥ कादंबकपुमरीक-शीर्षयोरंतरा हृदः ॥ तस्यामुञ्चप्रतावाढ्यो । विद्यते कमलानिधः ॥ १६ ॥ हृदस्यास्य मृदो लात्वा । पिंझीकृत्य च तजलैः ॥ वज्ञाश्चक्षुषि तशेगान् । नंति दोषांध्यनीलिकाः ॥ ३७॥ स्वामिन् पयस्तु तस्येदं । कांतिकीतिमतिप्रदं । शाकिनीनूतवेताल-वातपित्नादिदोषहत् ॥ ३० ॥ तभवानुपसर्गान । देति स्प ॥१५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy