SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रंजय चक्री चक्रमय प्राप्य । तपसः पारणं व्यधात् ॥ अष्टाह्निकामहं चापि । चक्ररत्नस्य पू. वत् ॥ १०॥ नहालयन रिपुचयां-स्तुपा निव महाबलः॥ सुरासुरैर्नम्यमानः । सर्वज्ञ श्व ॥१५३॥ सर्वतः ॥ १५ ॥ जरतः पाशुपतिव-जगतो जीवनप्रदः ॥ चक्रानुगः क्रमात्माप । प्रतीची सिंधुसैकतं ॥ २०॥ ॥ विधाय पूर्ववच्चक्री । तपः स्पंदनमास्थितः ॥ मुमोच बाणं स र प्राप । प्रनासेशस्य संसदं ॥१॥ बाणाक्षराजतक्रोध-स्तमिषुमुपदासमं ॥ आदाय नरतं प्राप्य । नत्वा चैवं व्यजिज्ञपत् ॥२॥ निःस्वामिकेन दृष्टोऽसि । मया स्वामी स्वपुण्यतः।। सामंतमात्रोऽहमिह । स्थास्यामि तव शासनात् ॥ २३ ॥ इत्युदीर्य शरं तं च । चूमामणिमुरोमणि ॥ कटकानि कटीसूत्रं । सोऽदानरतचक्रिणे ॥ ३४ ॥ तत्पाणौ हेमकुंजस्यं । वारि वीक्ष्य नृपोऽवदत् ॥ प्रनासेशात्र किं तिष्टे-कोपितं जीववत्वया ॥ २५॥ ततो जगाद स सुरः । स्वामिन् श्रुणु कथानकं । सुराष्ट्रमंझले तीर्थ-मस्ति शवंजयान्निधं ।। २६ ॥ अनंत- N महिमापूर्ण-मनंतसुकृतास्पदं ॥ नानारत्नौषधीकुंभ-रसकूपीमहामित् ।। २७॥ दर्शनाच्छू वात्स्पर्शात् । कीर्तनादपि पापहृत् ॥ स्वर्गापवर्गसौख्यानि । दत्ने यत्प्राणिनां कणात् ॥ १५३॥ २० For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy