SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 70 || www.kobatirth.org श्रांतवचसं । सापि तं दृप्तमुज्जगौ ॥ न वाक्यूरास्मि नृपते । जवानिव जवाहवे ॥ ९१ ॥ श्रुत्वेति नूपतिः खम- पाणिस्तां प्रति संचरन् ॥ स्वं तत्कर्त्तिकया विध-मपश्यत निर्जरं || २ || सावदच्च नृप ज्ञातं । स्वपौरुषमितस्त्वया ॥ उत्तिष्टोचिष्ट युद्धाय । सोऽसि यदि सांप्रतं || ३ || निशम्येति गिरं कंमू-श्वेतसीति व्यचिंतयत् ॥ ग्रहो पराङ्मुखे दैवे । ना दमपि निर्जितः || ४ || तावद्दलं महस्तावत् । तावत्कीर्त्तिरखंहिता ॥ यावत्पुराकृतं पुएयं । न म्लानिमधिगत्रुति || ५ || पुण्यमेव प्रमाणं स्यादं गिनां शुभकर्मणि ॥ की - तेजाः कियत्कालं । तपत्यपि विज्ञाकरः || ६ || पुण्यैः संभाव्यते सर्वे । सुखदायि सदायति ॥ तदेव दीनपुण्यस्य । विषवद्दुःखदायकं ॥ ए७ ॥ योऽहं गजघटां धृत्वा । लीलया चामरे || पुरोदलालयं व्योनि । जितः सोऽप्यनयाधुना ॥ ए८ ॥ इति चिंतयतस्तस्य । स्मृतिमार्गमुपागमत् । राज्यत्यागो महारोगात् । क्रोधात्सुरनिसंहतिः || || पुनस्तेनातिदुःखी स । चिंतयामासिवानिति ॥ चलितोऽहं मृतेः स्मृत्वा । जीतोऽस्मि सुरजेः कथं || १०० || प्रसंगान्मरणं मुक्त्वा । कृतं गोवधपातकं ॥ श्रयातमेव For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ॥ १० ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy