SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वद्याति वहि: कंडू - रुमभुजदंमभृत् || तावज्ञामनवद्यांगों । पुरतः पश्यतिस्म सः ॥ ८१ ॥ अतर्कितैव सान्येत्य । पुचमुत्राम्य कोपतः ॥ श्रतामय दिवाणायैः । स्वैरिणी वैरिणीव तं ॥ || २ || पूर्वानुभूतिवशतः । खमुद्यम्य कंडुराद् ॥ दधावे तांप्रति क्रुद्धः । स्पर्द्धमानो यमश्रिया ॥ ८३ ॥ ततो गौरपि संक्रुद्धा । युद्धाय समधात्रत ॥ फूत्कारं यमसीत्कार - सन्निनं कुर्वती नृशं ॥ ८४ ॥ कोपेनानिपतंतीं तां । न्यहनूपोऽसिना रयात् ॥ दिधाऽजिनत्तत्करंकात् । योषित् काचिद्दिनिर्ययौ ॥ ८५ ॥ जीवणांग्यतिरक्ताही | नर्त्तयंती च कर्त्तिकां ॥ साहवायाह्वयत्रूपं । निष्ठुराकरया गिरा || ६ || अरे त्वया पशुदना । हता गौः शस्त्रवर्जिता । यद्यस्ति कापि ते शक्ति-स्तद्युध्यस्व मया सह || 3 || श्रुत्वेति हेतुसहितं । तस्या यस्याञ्चः स च ॥ सस्मितां तां प्रतिप्राह । अशुचिः खऊदत्तदृक् ॥ ८८ ॥ जवती युवती काचित् । कदलीदकोमला || अहं तु क्षत्रियः शूरः । शस्त्रशास्त्रविशारदः || ८ || तद्युइमावयोः किं स्यातू । प्रशस्यं वद मानिनि ॥ सिंहो मृगीरणं क्वापि । याचतेऽमवानपि ॥ ५० ॥ इति वि ' ગ્ For Private And Personal Use Only माहाण् ॥ ए ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy