SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३५॥ www.kobatirth.org प्राप । तन्मयत्वमित्र हात् || ३६ || हृदये दृकूपुरः पार्श्वे । पश्चाञ्चसि सर्वतः ॥ अपश्यजिनमेवासौ । शिवसौख्य निबंधनं ॥ २७ ॥ श्रारूढा क्षपकश्रेणिं । कर्मपणकारिणी || सा विचारं । चैकश्रुत विचारकं || १८ || सूक्ष्मक्रियानिधं चैव । समुचिन्नक्रियं ततः ॥ यथाक्रमं शुक्लध्यान- मवाप मरुदेव्यथ ॥ २५ ॥ सुख ।। अंतकृत्केवलित्वेन । कृत्वा कर्मयं ततः ॥ स्वामिनी केवलोत्पत्तेः । समकालं शिवं ययौ ॥ ३० ॥ अकृत्वापि हि पुण्यानि । प्रांतकालेऽपि योऽतः ॥ स्मरति स्नेहतोऽपि स्या-त्रिगामी यथैव सा ॥ ३१ ॥ इतः समवसरणा- इज्यत्य सुरनायकाः ॥ सत्कृत्य स्वामिनीदेहं । न्यधुः कीरपयोनिधौ ॥ ३२ ॥ - स्यामेवावसर्पिण्यां । प्रथमः केवलीत्वियं ॥ प्रयमः सिद्ध एवेति । गिरं ते प्राहुरुच्चकैः ||३३|| surघोषणां कृत्वा | पुरस्कृत्य दिवौकसः । जरतं स्वामिनः पार्श्वे । निन्युरश्रुजलाविलं ॥ ॥ ३४ ॥ संवीक्ष्य जरतो लक्ष्मीं । विनोर्देवोदितैरपि । मुक्त्वा शुचं जिनं नंतु-मुत्सुकोऽनून्महामनाः ॥ ३५ ॥ बत्रचामरमुख्यं च । विमुच्य नृपलक्षणं ॥ जक्या वैककजाकू प्रा. प। पार्श्वे पूर्व विजोर्नृपः ॥ ३३ ॥ स्नात्वा वाप्यां धौतवस्त्रे । परिघाय मदीपतिः ॥ पूर्वधारेल For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० || १३५ ||
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy