SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाम छात्रुजरातः सैन्यै-बन जवनवाजिन्तिः ॥ अज्ञतात्पुरतो रत्न-ध्वजमहत्त्वसूचकं ॥ १५॥ स शाल- जयरत्नानां । चलाचलमहाशन्तिः ॥ धर्मादित्योदयकृत-प्रत्यूषधांतिमाप्तवान् ॥१६॥ ॥१३॥ वादीत् सम्मदी सोऽय । मरुदेवी महीपतिः ॥ प्रनोः समवसरणं । पुरतोब निरूपय ॥१॥ त्रैलोक्यवाप्तिनिव-निर्मित रत्नराजिलिः ॥ नद्यदंशुचयैर्दीव्यद्-युमणिश्रेगिसुंदरं ॥१॥ श्तो जयजयेत्युच्चै-स्तुमुल स्त्रिदिवौकसां ॥ श्रूयते श्रोतृश्रवण-प्रियः सेवामुपेयुषां ॥१॥ अयं रत्नधजः पंच-रूपरत्नप्रनांगुलिः॥ एकं तातमिम ख्यातुं । धर्मेणेवोच्चूितः करः ॥ २० ॥ दिवि सुन्निरुभूत-नूतनारवरंगकृत् ॥ श्रूयते पुरनस्नात-गुणानिव गृणनयं॥ ॥१॥ रक्तः प्रनोर्गुणैरेव । मंजरीपिंजरीकृतः ॥ कंकेलिः पल्लवचयै-रयं नृत्यनिवेक्ष्यते ॥२॥ श्रुत्वेति मरुदेवापि । खाश्रुस्रवणोनवां ॥ नेत्रयोर्नीलिकां दर्श-श्रुजिर्जियतिस्म सा ॥ २३ ॥ यथा यथा सुरैः स्तूय-मानमानंदमेपुरैः । साश्रुणोत्स्वसुतं तत्रै-वोललास तथा तथा ॥ २ ॥ सर्वातिशयसंपूर्ण । जिनं चिने जिनप्रसूः ।। सुतप्रेम्णापि ध्यायती तन्मयत्वमवाप सा ॥ २५॥ व्यापारमखिलं देवी। विस्मृत्य नवसंनव ॥ चिंतयंती जिनं | For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy