SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चयः ५५ यस्य प्राणिनो, येन प्रकारेण नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवः तथाभवोद्वेगादिभावेन, सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुः गीतवन्तः तत इति ॥१३५।। परिहारान्तरमाह एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥१३६॥ योगदृष्टिसंग्रह निर्मूलेत्याह-तन्मूलैषापि सर्वज्ञदेशनामूलैषाऽपि, तत्त्वतः=परमार्थेन, तत्प्रवचनाऽनुसारतस्तथाप्रवृत्तेरिति ॥१३८॥ प्रकृतर्षिभ्यो योजनमाह तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥१३९॥ तदभिप्राय सर्वज्ञाऽभिप्रायम्, अज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह-युज्यते तत्प्रतिक्षेपः सर्वज्ञप्रतिक्षेपः, किंविशिष्ट-इत्याह-महाऽनर्थकरः परः महाऽनर्थकरणशीलः प्रधान इति ॥१३९॥ इहैव निदर्शनमाह एकापि देशना तन्मुखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां, यद्वा श्रोतृविभेदतः तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात् परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण, चित्राऽवभासत इति ॥१३६॥ न च नैवमपि गुण इत्याहयथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥१३७॥ यथाभव्यं भव्यसदृशं च, सर्वेषामुपकारोऽपि गुणोऽपि, तत्कृतो= देशनानिष्पन्नः । जायतेप्रादुर्भवति । अवन्ध्यतापि=अनिष्फलतापि, एवम् उक्तनीत्या, अस्याः =देशनायाः, सर्वत्र सुस्थितेति ॥१३७॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तभेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ॥१४०॥ निशानाथप्रतिक्षेपः=चन्द्रप्रतिक्षेपः । यथाऽन्धानां चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश्च=निशानाथभेदपरिकल्पश्च वकचतुरस्त्रत्वादिः, तथैवाग्दृिशां छद्मस्थानाम्, अयं सर्वज्ञप्रतिक्षेपः, तभेदपरिकल्पश्च=असङ्गत इति ॥१४०॥ किञ्च प्रकारान्तरमाह यद्वा तत्तन्नयापेक्षा तत्तत्कालाऽऽदियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥१३८॥ न युज्यते प्रतिक्षेपः सामान्यस्याऽपि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥१४१॥ न युज्यते प्रतिक्षेपो निराकरणरूपः, सामान्यस्यापिकस्यचित्पुरुषादेः । तत् तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु=पुन: सर्वज्ञ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतो= दुःषमादियोगात् । ऋषिभ्य: कपिलादिभ्य एव, देशना चित्रेति । न चेयमपि
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy