SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सर्वार्थदर्शिना दिष्टे तत्त्वे चिन्तनयोगतः । परिवर्तनमापन्नः कथं केनापि दूयते ॥५५॥ भगवद्वचसो दूर-स्थितो मूढोऽविचारकः । परिवर्तनशून्यत्वाद् नूनं केनापि दूयते ॥५६॥ अद्याहं यत्स्वरूपोऽस्मि नार्हति तन् ममात्मनः । इत्थमाशयवान् कुर्यात् प्रथमं स्वपरीक्षणम् ॥५७॥ नाहं देहस्वरूपोऽस्मि क्षुधारोगादिभाजनम् । अहं तु सिद्धरूपोऽस्मि शुद्धसौख्यस्य भाजनम् ॥५८॥ स्वतंत्रं मम सामर्थ्य जीवनेऽनुभवेऽपि च । अद्य तत् कर्मबद्धत्वाद् देहाधीनं प्रवर्तते ॥५९॥ रागद्वेषवशीभूतः कषायकलुषाशयः । विषयासक्तचित्तोऽहं कर्मबद्धोऽस्मि सर्वथा ॥६०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy