SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ एवं च विषयज्ञान-मभिप्रायप्रवर्तकम् । भाव्यमानत्वचिन्तायां लक्षणत्वेन मन्यते ॥२५॥ यतोऽभिप्रायनिर्माणं नास्ति सा विषयज्ञता । आत्मचैतन्यसंपाद्या नात्मबाधाकरी मता ॥२६॥ अभिप्रायाद् विचारास्स्यु-रसंख्येया अनारतम् । यथा-प्रीतोऽस्मि येनैतत् सर्वदा प्राप्नुयामहम् ॥२७॥ नवानां स्यात् कथं प्राप्तिः प्राप्तानां चैव रक्षणम् । रक्षितानां स्वयंभोगस्तस्य सातत्यमेव च ॥२८॥ प्राप्ति-रक्षोपभोगादौ चिन्तासन्तानसंगतः । यद् यद् विभावयेज्जीवस्तदर्थघटनं मतम् ॥२९॥ रोचते यन्न मां तेषां निकारं विदधाम्यहम् । नैते मां पुनरायान्तु तथा कर्तव्यमात्मना ॥३०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy