SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आत्माऽयं मूलरूपेण केवलज्ञानतेजसा । भासते निस्तुलस्तत्र प्रतिभावादिपारगः ॥३१॥ मोक्षो जीवस्वभावोऽस्ति विभावोऽस्ति भवः पुनः । विभावस्य दशा ज्ञेया भाव्यमानत्वप्रक्रिया ॥३२॥ विषयैर्विषयेष्वेव विषयासंगवर्धिका । आत्मनश्चेतनाऽनादिः संलग्ना भाव्यमानता ॥३३॥ जायते कोमलैस्स्पशैं रसैस्सुस्वादशालिभिः । सौरभैस्सोन्मदै रूपै-दिव्यैर्मिष्टैस्स्वरैश्च सा ॥३४॥ जायते कर्कशस्पर्शे रसैश्च कटुतामयैः । दुर्गन्धैः क्रूररूपैश्च खरैश्शब्दैश्च सा तथा ॥३५॥ कषायैरपि प्रायेण दृश्यते भाव्यमानता । क्रोधेन चाभिमानेन मायया लोभतस्तथा ॥३६॥ ३६ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy