SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सत्स्वपि चेन्निमित्तेषु स्यान्नेयं भाव्यमानता । तदा सर्वनिमित्तानां वैफल्यमेव जायते ॥२५॥ रागद्वेषतरंगाणां प्रवाहो योऽपि वर्तते । भाव्यमानत्वजातोऽयं प्रभाव-प्रतिभाववान् ॥२६॥ आदर्श सम्मुखस्थानां प्रतिबिंबं निरीक्ष्यते । तज्जन्या चित्तभावास्तु तत्र लभ्याः कुतस्तमाम् ॥२७॥ इत्थं हि विषयोत्पन्नां विहाय प्रतिभावनाम् । केवलं ज्ञानरूपेण सुखं स्थातव्यमात्मना ॥२८॥ शरीरानाश्रयेणैकः कर्महीनो निरामयः । आत्मा वसत्वयं मोक्षे दधन् निर्भाव्यमानताम् ॥२९॥ दुःखादन्या सुखादन्या परमाऽस्ति प्रसन्नता । निरपेक्षा निमित्तेभ्यो मोक्षेऽनन्ताऽऽत्मचारिणी ॥३०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy