SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नैतद् विज्ञायते काले कलौ कैवल्यवर्जिते । ततो दःखागमे कार्य प्राधान्याच्चित्तरक्षणम् ॥४३॥ युग्मम् चितेनानुभवन् जीवः सौख्यदुःखमयं जगत् । संस्काराणामनादीनां करोति प्रतिवर्तनम् ॥४४॥ कर्मानुवर्तिनः सर्वे संस्कारास्तावदात्मनि । न काञ्चित् शोभनावस्थां सुयोग्यां स्थापयन्त्यरम् ॥४५॥ कर्मभ्यो यदि संस्कारा भिन्नतां नावहन्ति तत् । कथं स्वतन्त्ररूपेण संस्काराणां निरूपणम् ? ॥४६॥ कर्मणैव हि भावाना-माविर्भावो यथातथम् । योद्धव्यं धर्मिणा तस्माद्-नूनं कर्मोदयं प्रति ॥४७॥ युग्मम् तत् सत्यं, केवलं जीवो निश्चितैरेव कर्मभिः । यथा विचारयेद् यद्यत् तत् संस्कारस्य लक्षणम् ॥४८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy