SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दुःखमात्मन्यविश्वासो दुःखं विश्वासभंजनम् । दुःखं हि याचनाभंगो दुःखं दाने तिरस्क्रिया ॥३७॥ असुरक्षितता दुःखं दु:खं चैकाकिता भवे । दुःखमादरवैधुर्यं दुःखं दुर्व्यवहारतः ॥३८॥ असंख्येयप्रकारेण विचित्रं दु:खगह्वरम् । जीवं विभ्रामयत्येव साक्षाद् दुर्दैवलक्षणम् ॥३९॥ दःखैरभ्यागतैश्चित्तं बाध्यते कंटकैरिव । असह्या किल तज्जन्या सदाऽन्तर्दूयमानता ॥४०॥ दुःखानां कारणं मूलं कर्मणोऽस्तित्वमात्मनि । तेषां संपूर्णनाशेन दुःखनाशः कृतो भवेत् ॥४१॥ कदा ह्यनादिसन्तानः कर्मसंघो विनंक्ष्यति । भविष्यति कदा पूर्णो दुःखनाशः सनातनः ॥४२॥ OM श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy