SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ दिव्यवस्त्रादिभोगाढ्यः शालिभद्रः सुकोमलः । अग्निशय्यासमां शिलां संश्रितोऽसाधयच्छुभम् ॥६१॥ सीता गर्भवती त्यक्ता रामेणोइंडकानने । भीताऽपि नागता दैन्यं कर्मलीलाविचारिका ॥२॥ अन्येऽपि दुःखभारेण निस्त्रुटितप्रसन्नताः । साधकाः समभूवन् ते स्मृत्याऽपि साम्यदायकाः ॥६३॥ इच्छा पुण्यादतिक्रान्ता पूर्यते न कदाचन । इच्छाऽनावश्यके दृब्धा दुःखमेवाभिवर्धयेत् ॥६४॥ मया लब्धं तदन्यैर्न सुखं प्राप्तं सहस्रकैः । तदवाप्तेन सौख्येन प्रमोदः शोभनः खलु ॥६५॥ अनवाप्तस्य चिन्तायां योऽवाप्तमपि विस्मरेत् । सारमेय इव भ्रष्ट स नूनमुभयस्थलाद् ॥६६॥ १२४ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy