SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११८ चिन्तयेत् पूर्वपापित्वं कर्मनाशं समन्ततः । अननुभूतदुःखानि नैयत्यं च भवस्थितेः ॥४३॥ स्वभावं वपुषः पूर्व- महर्षीणां च साधनाम् । वैयर्थ्यं स्पष्टमिच्छायाः सुखानां चावधिस्थलम् ॥४४॥ युग्मम् दुःखरूपैस्समायातं पापमेतन्मदीयकम् । अनेकभवसंक्रान्तं जन्मान्तरप्रवर्तकम् ॥४५ ॥ निरानन्दो निरुत्साहो विवशोऽहं सहे यदि । तदा नवीनकर्णौघैर्बद्धस्स्यामहमातुरः ॥४६॥ दुष्टान्यनेककर्माणि कृतान्यत्यन्तरागतः । अद्य तान्यभ्युपेतानि ममैवेयं क्षतिः खलु ॥४७॥ नाकरिष्यमहं तादृग् दुष्कर्म पूर्वजन्मनि । नाभविष्यमहं दुःख-भाजनं जन्मनीह तत् ॥४८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy