SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तन्मनोवर्गणाग्राह-निदानं चिन्तनादिकम् । अपेक्षाऽपूर्तितो दुःखं भवेत् सौख्यं च पूर्तितः ॥३७॥ तनुना मनसा बोधो योऽपि जीवस्य जायते । स कर्मसहचारित्वाद् दुःखमेव निरन्तरम् ॥३८॥ केवली भगवान्नास्ति देहचित्तजबोधवान् । अशारीरमचित्तं च ज्ञानमेतस्य भासते ॥३९॥ सा शान्तिः सैव सन्तोषः सा तृप्तिः सैव सद्गुणः । शरीरान्मनसोऽजातं सुखं यत्राऽस्त्यनन्तकम् ॥४०॥ यावन्नैतत् समुत्पन्नं तावत् सोढव्यमात्मना । दुःखं निर्दलितानन्दं कन्दं द्वेषस्य दुर्भगम् ॥४१॥ ततश्चायातदुःखेषु कर्तव्यं तत्त्वचिन्तनम् । प्रतिकारैरनाश्यानां चिन्तनैरस्तु वारणम् ॥४२॥ ११६ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy