SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्पर्शादिगोचरैः पंच-प्रकारैर्देहसंगतैः । सुखं स्यादनुकूलैश्च प्रतिकूलैश्च वेदना ॥३१॥ वस्तुतो विषया पंच नात्मानमुपकारिणः । देहानामुपकारित्वाद् आत्मा संवेत्ति तान् तथा ॥३२॥ आश्चर्यं परमं ह्येतद् जडं कर्म जडा तनुः । आत्मानमत्र बध्नीतस्तस्य चेतनयैव हा ! ॥३३॥ कर्मणा वासिता देह-संचार्या जीवचेतना । अपूर्णानुभवोद्भ्रान्ता सुखे दुःखे च भ्राम्यति ॥३४॥ कर्मणा रहिता देह-विमुक्ता जीवचेतना । संपूर्णानुभवोन्मत्ता सुखैर्दुःखैर्न बाध्यते ॥३५॥ अपेक्षायामहंकारे वर्तमानाऽऽत्मचेतना । कषायोदयनिर्बद्धा सुखे दुःखे प्रवर्तते ॥३६॥ ११४ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy