SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कर्तृत्वं चैव भोक्तृत्वं जीवस्येदं भ्रमद्वयम् । कर्मसाचिव्यतोऽनादे-निदानं सकलापदाम् ॥२५॥ वपुरात्मानमाक्रान्तं कर्मणा प्राप्तनिर्मिति । वैषम्यान् मोहनीयस्या-द्वैतत्वेनानुभूयते ॥२६॥ जलेनाऽन्तःप्रविष्टेन दुग्धस्य क्षीयते यथा । स्निग्धत्वं गाढमाधुर्यं शिष्यते शुक्लवर्णता ॥२७॥ स्वातंत्र्यात् सर्ववेतृत्व-मात्मनः कर्मणा हृतम् । कर्तृत्वं चैव भोक्तृत्वं केवलं चावशेषितम् ॥२८॥ देहादहं विभिन्नोऽस्मि तद् ज्ञातुं नैव शक्यते । आत्मन्येव प्रवृत्तस्स्यां तदज्ञानान्न चिन्त्यते ॥२९॥ चेतना वर्तते जीवे पराधीना च सा तनोः । तत्तन्वेकाऽनुयोगेन ज्ञानमस्योपजायते ॥३०॥ ११२ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy