SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अविवेकोऽयथारूप-बोधस्यैकनिबन्धनम् । चित्तं भावातुरं कुर्याद् निमित्तानुगमे सति ॥१९॥ क्षारन्यासाज्जलं मूलान्-माधुर्यादपचीयते । एवं कर्मोदयादात्मा स्वभावाद् दूरतो व्रजेत् ॥२०॥ सर्वसंवेदनेष्वात्मा सापेक्षः कर्मणां प्रति । सौख्ये दुःखे समापन्ने स्वतंत्रो नैव वर्तते ॥२१॥ इन्द्रियेष्वनुकूलानां लाभेऽन्येषां च संगमे । देहद्वारेण संवेत्ति कर्माधीनः सुखादिकम् ॥२२॥ देहादात्मा विभिन्नोऽपि देहेनाऽनुभवन् जगत् । सुखं दुःखं च देहस्थ-मात्मस्थत्वेन मन्यते ॥२३॥ कषायनोकषायाणां मिथ्यात्वस्यापि कारणाद् । तनावात्मभ्रमोत्पाद आत्मनोऽनादिकालतः ॥२४॥ ११० श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy