SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ धर्मस्योदीरणाकृत्त्वं कल्याणमित्रलक्षणम् । धर्मेणाभ्यधिकस्तुल्यो न्यूनो वा सम्भवेदयम् ॥७३॥ धर्मश्रद्धासमिद्धात्मा धर्माचारविशारदः । धर्माभ्यासरतो नित्यं मत: श्रेयःसखा वरः ॥७४॥ तेन साकं प्रयुंजीत धर्मं तत्प्रेरितो भजेत् । तन्निषिद्धान्निवर्तेत नैतदिच्छामतिक्रमेत् ॥५॥ सदा तस्यादरं कुर्यात् तद्धर्मं चाभिवादयेत् । मार्गदर्शकतां चास्य स्वीकर्यादात्मशोधने ॥७६॥ निमित्तैरितरैरेवं शुभात् संस्कारसंग्रहात् । प्रतिभावान् शुभान् गच्छन् शुभाभिप्रायवान् भवेत् ॥७७॥ १०२ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy