SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उपमितिप्रपंचा तु प्रतिप्रस्तावमात्मनः । दारिद्र्यनाशनान्नूनं कल्पवृक्षाधिका मता ॥२५॥ अकल्पनीयमध्यात्म-कल्पद्रुममहाफलम् । ममतामोचनं तत्त्वा-लोचनं चात्मरोचनम् ॥२६॥ सद्भावमयूरैर्नृत्तं मनोवन्यां वितन्यते । यत्रास्ति सततं वर्षन् मेघः शान्तसुधारसः ॥२७॥ धन-स्वजनविस्तारे त्यक्ता येन तनौ रतिः । निपीता नियतं तेन पवित्रा भवभावना ॥२८॥ सिन्धुर्बिन्दुस्थितो नूनं योगशास्त्रेऽनुभूयते । समग्रो धार्मिकाचार-स्संक्षेपाद्यत्र दर्शितः ॥२९॥ निश्चयव्यवहाराभ्यां धर्ममार्गोपदर्शकम् । श्रीयोगशतकं सूर्य-चन्द्रज्योतिर्धर नभः ॥३०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy