________________
बन्धशतक
गा.-९७
प्रकरणम्
एतासामपि पञ्चविंशति-प्रकृतीनां यथोक्तप्रकारेण त्रयोविंशत्या पञ्चविंशत्या च सह बध्यमानानां सप्तविधबन्धक उत्कृष्टयोगो | मिथ्यादृष्टिरेवोत्कृष्टं प्रदेशबन्धं करोतीति युक्तमुक्तम् । 'सेसपएसुक्कडं मिच्छो'त्तीति गाथार्थः ॥१७॥ भा० अह तेरसईइ गाहाए ॥९०८॥
अस्सायमणुयदेवाउदेवदुविउवियजुयलसमचउरं । आइमसंघयणं सुभगइ सुभगं सूसराएज्जं ॥९०९॥ एयासि पयडीणं सम्मो मिच्छो व उक्कसं बंधं । कुणई तत्थ असायं जह मिच्छो सत्तविहबंधो ॥९१०॥ बंधइ तह सम्मो वि हु एरिसओ चेव बंधई एयं । उक्कसजोगो तह देवमणुयआऊण अट्ठविहो ॥९११॥ अट्ठविहे बंधमी वट्टतो उक्सम्मि जोगम्मि । उक्सपएसबंधं पकुणंती सम्ममिच्छजिया ॥९१२॥ सेसा आइमसंघयणवज्जिया नव उ नाम पयडीओ । आगच्छंती बंधं अडवीसइबंधकाले वि ॥९१३॥ नो हेट्ठिम्मेसु तियपणछवीसइबंधएसु सा य पुणो । अट्ठावीसा सुरगइजोग्गा सम्मो य मिच्छो य ॥९१४॥ बंधंती तो सुरगइ पाउग्गडवीसबंधसहचरिया । एया नव पयडीओ करेइ उक्किट्ठबंधो उ ॥९१५॥ सगबंधुक्कसजोगो सम्मो मिच्छोय इगुणतीसाई । बंधेसु वि नवपयडी एया बंधेई नवरं तु ॥९१६॥ भागाण बहुत्तणओ तत्थुक्कोसो न लब्भए बंधो । तो अडवीसइ सहचारिभावओ एसि गहणं तु ॥९१७॥
३०१