SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् उत्तरप्रकृतिनां बन्धस्वामित्वम् चतुर्दशमार्गणास्थानेषु बन्धस्वामित्वम् । मूलोत्तरप्रकृतीनां जघन्योत्कृष्टस्थितिबन्धः । मूलोत्तरप्रकृतीनां साद्यादिप्ररूपणा । सर्वप्रकृतीनां स्थिति-रसयोः शुभाशुभता । मूलोत्तरप्रकृतीनाम् उत्कृष्टस्थितिबन्धस्वामी । मूलोत्तरप्रकृतीनां जघन्यस्थितिबन्धस्वामी । अनुभागबन्धे साद्यादिप्ररूपणा । अनुभागबन्धे प्रत्ययप्ररूपणा । अनुभागबन्धे शुभाशुभप्ररूपणा । उत्कृष्टानुभागबन्धस्वामी । जघन्यानुभागबन्धस्वामी । घात्यघातीप्ररूपणा | |प्रकृतेरनुभागस्थानानि । ४४-५० १५४ ५१ १६१ ५२-५३ १६३ ५४-५६ १७२ १७७ १८२ १९३ १९६ २१३ २१४ २१८ २२९ २४५ २५३ ५७-५८ ५९-६२ ६३-६४ ६५-६८ ६९ ७० ७१-७४ ७५-७९ ८०-८२ ८३-८४ प्रत्ययनिरुपणा । विपाकप्ररूपणा | प्रदेशबन्ध कर्मप्रदेशादानविधिः । भागप्ररूपणा । मूलोत्तरप्रकृतीनां साद्यादिप्ररूपणा । जघन्योत्कृष्टप्रदेशबन्धस्वामित्वप्ररूपणा । जघन्योत्कृष्टप्रदेशबन्धकारकजीवानां लक्षणम् । जघन्य प्रदेशबन्धस्वामित्वम् । प्रकृतिस्थितिरसबन्धहेतुनिरुपणम् । अल्पबहुत्वम् । उपसंहारः परिशिष्ट १ लघुशतकभाष्यम् २ यन्त्राणि ३ साक्षिस्थलनिर्देशः ८४ ८५-८७ ८८-८९ ९० ९२-९३ ९४-९७ ९८ ९९ १०० १०१-१०४ १०५ १०७ २५५ २५९ २६२ २७१ २७७ २९० ३०४ ३०६ ३१२ ३२४ ३३३ ३४० ३४४ ३५७ A A A A A अनुक्रमः १६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy