SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् मङ्गलाचरणम्, बन्धशतककथनस्य प्रतिज्ञा । उपयोगस्य व्याख्या । साकारनिराकरोपयोगानां स्वरूपम् उपयोगभेदाश्च । योगस्य व्याख्या । मनोवचनकाययोगानां स्वरूपम् योगभेदाश्च । बन्धोदयोदीरणानां स्वरूपम् । मोदकदृष्टान्तेन प्रकृतिबन्धादेः स्वरूपम् । चतुर्दशजीवभेदानां स्वरूपम् । मार्गणास्थानकेषु जीवभेदाः । जीवस्थानकेषु उपयोगाः । जीवस्थानकेषु योगाः गाथा १-२ ३ ३ ३ ३ ३ ३ ४ ५ ६ ७-८ ॥ अनुक्रमः ॥ पत्र १ ७ ७ ८ ८ १३ १३ १७ १९ २८ ३० गाथा ९ चतुर्दशगुणस्थानकानां विस्तृतवर्णनम् । मार्गणास्थानकेषु गुणस्थानकानि । गुणस्थानकेषु उपयोगाः । गुणस्थानकेषु योगाः । गुणस्थानकेषु सामान्य- विशेषबन्धहेतवः । अष्टकर्मणां विशेषबन्धहेतवः । गुणस्थानकेषु बन्धोदयोदीरणाः तत्संयोगश्च । २७-३७ बन्धविधानद्वारे प्रकृतिवर्णना, मूलप्रकृतिबन्धः ३८-४० उत्तरप्रकृतिबन्धः मूल प्रकृतिषु भूयस्कारादिबन्धः । उत्तर प्रकृतिषु भूयस्कारादिबन्धः । 2 2 2 2 2 % % % 3 १० ११ १२-१३ १४-१५ १६-२६ ४१ ४२ ४३ पत्र ३४ ५४ ५९ ६१ ६७ ७४ ८५ १०० १३३ १३६ १४० अनुक्रमः १५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy