SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२४] श्रीदशलक्षण धर्म । पक्षप्रोपधकर्तारं शुभतत्व विधायकं । पूजयामि महाद्रव्यैः भादं च विदांवरं ॥ ६ ॥ ॐ हीं पक्षपोषधतपोंगाय जलादिकं ॥६॥ वर्षोपवासिनं वीरं कायोत्सर्गधृतं वरं । वृपभेशं जिनं चाये चादि धर्म प्रकाशकं ।। ७ ।। ॐ हीं वर्षोपवास तोंगाय जलादिकं ॥ ७ ॥ बाहुबलिमुनि चाये कायोत्सर्गधरं परं । वर्षोपवासिन धीरं पापनाशनशुद्धिदं ॥ ८॥ ॐ ह्रीं बाहुबलिवर्षोपवासतपोंगाय जलादिकं० ॥ ८॥ अहोरात्रिश्रुताभ्यासकर ध्यानविपारंगं । चर्चामि बोधकूपारं स्वष्टद्रव्यसमुच्चयैः ॥ ९॥ ॐ हीं ज्ञानाभ्यासतपोंगाय जलादिकं० ॥ ९ ॥ मनोवाकायवश्यार्थ धर्मध्यानपरायणं । पूजयामि महाभागमनेकान्तदिगम्बरं ॥ १० ॥ ॐ ह्रीं त्रिकरणशुद्धितपोंगाय जलादिकं० ॥ १० ॥ महातपागृहं साधुमम्भचन्दन साक्षतैः । लतांतचरदीपोवैः चाये कामरिपुं परं ॥ ११ ॥ ॐ ह्रीं उत्तमतपोंगधर्माय जलादिकं० ॥ ११ ॥ अथ जयमाला। घत्ता । दर्शन शुद्धि, तपवरकरि, वृषभ जिनेश्वर, प्रथमधरी । ____ दर्शन विन न तप, जिन भाषित, सित मिथ्या बोधकरी॥१॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy