SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ .... तोद्यापन | 14... अथ सप्तम तपांग पूजा । कामेन्द्रियदमं सारं तपःकर्मारिनाशनं । पूजया परया भक्त्या पूजयामि तदाप्तये || ॐ ह्रीं तपोधर्मंग अत्र अवतर अवतर संवौषट् (आह्वाननं ) अत्र तिष्ठ तिष्ठ ठः ठः (स्थापनं ) अत्र मम सन्निहितो भव भव वषट् ( सन्निधिकरण ) । अष्टमीप्रोषधागारं वसुकर्म विनाशकं । सुरनरैः सदा पूज्यं महामि जलद्रव्यकैः ॥ १ ॥ ॐ ह्रीं अष्टमीप्रोषधोतपोंगाय जलादिकं । ॥ १ ॥ चतुर्दशीदमयुक्तं परकष्टनिवारकं । महामि तं नृपाराध्यं वसुद्रव्यसमूहकैः ॥ २ ॥ ॐ ह्रीं चतुर्दशीप्रोपघतपोंगाय जलादिकं ॥ २ ॥ पंचम प्रोषधागारं केवलज्ञानभावदं । महामि यतिपं धीरं चनचंदनपावनैः ॥ ३ ॥ ॐ ह्रीं पंचमी प्रोषघतपोंगाय जलादिकं ॥ ३ ॥ एकांतरतपोगारं वधबन्धनभंजकं । महामि व्रतसंधारं परातीचारवर्जितं ॥ ४ ॥ ॐ ह्रीं एकांतर कृततपोंगाय जलादिकं ॥ ४ ॥ [ १२३ द्वयन्तरादिवपाधारं परदेशनतत्परं । जयदं जायते पूतं वीतमोहं महीतले ॥ ५ ॥ ह्रीं द्विदिनानन्तर तपगाय जलादिकं ॥ ५ ॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy